सुबन्तावली ?उष

Roma

पुमान्एकद्विबहु
प्रथमाउषः उषौ उषाः
सम्बोधनम्उष उषौ उषाः
द्वितीयाउषम् उषौ उषान्
तृतीयाउषेण उषाभ्याम् उषैः उषेभिः
चतुर्थीउषाय उषाभ्याम् उषेभ्यः
पञ्चमीउषात् उषाभ्याम् उषेभ्यः
षष्ठीउषस्य उषयोः उषाणाम्
सप्तमीउषे उषयोः उषेषु

समास उष

अव्यय ॰उषम् ॰उषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria