सुबन्तावली ?त्वत्प्रतीक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमात्वत्प्रतीक्षी त्वत्प्रतीक्षिणौ त्वत्प्रतीक्षिणः
सम्बोधनम्त्वत्प्रतीक्षिन् त्वत्प्रतीक्षिणौ त्वत्प्रतीक्षिणः
द्वितीयात्वत्प्रतीक्षिणम् त्वत्प्रतीक्षिणौ त्वत्प्रतीक्षिणः
तृतीयात्वत्प्रतीक्षिणा त्वत्प्रतीक्षिभ्याम् त्वत्प्रतीक्षिभिः
चतुर्थीत्वत्प्रतीक्षिणे त्वत्प्रतीक्षिभ्याम् त्वत्प्रतीक्षिभ्यः
पञ्चमीत्वत्प्रतीक्षिणः त्वत्प्रतीक्षिभ्याम् त्वत्प्रतीक्षिभ्यः
षष्ठीत्वत्प्रतीक्षिणः त्वत्प्रतीक्षिणोः त्वत्प्रतीक्षिणाम्
सप्तमीत्वत्प्रतीक्षिणि त्वत्प्रतीक्षिणोः त्वत्प्रतीक्षिषु

समास त्वत्प्रतीक्षि

अव्यय ॰त्वत्प्रतीक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria