सुबन्तावली ?त्वत्प्रतीक्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमात्वत्प्रतीक्षिणी त्वत्प्रतीक्षिण्यौ त्वत्प्रतीक्षिण्यः
सम्बोधनम्त्वत्प्रतीक्षिणि त्वत्प्रतीक्षिण्यौ त्वत्प्रतीक्षिण्यः
द्वितीयात्वत्प्रतीक्षिणीम् त्वत्प्रतीक्षिण्यौ त्वत्प्रतीक्षिणीः
तृतीयात्वत्प्रतीक्षिण्या त्वत्प्रतीक्षिणीभ्याम् त्वत्प्रतीक्षिणीभिः
चतुर्थीत्वत्प्रतीक्षिण्यै त्वत्प्रतीक्षिणीभ्याम् त्वत्प्रतीक्षिणीभ्यः
पञ्चमीत्वत्प्रतीक्षिण्याः त्वत्प्रतीक्षिणीभ्याम् त्वत्प्रतीक्षिणीभ्यः
षष्ठीत्वत्प्रतीक्षिण्याः त्वत्प्रतीक्षिण्योः त्वत्प्रतीक्षिणीनाम्
सप्तमीत्वत्प्रतीक्षिण्याम् त्वत्प्रतीक्षिण्योः त्वत्प्रतीक्षिणीषु

समास त्वत्प्रतीक्षिणि त्वत्प्रतीक्षिणी

अव्यय ॰त्वत्प्रतीक्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria