सुबन्तावली ?त्वद्देवत्य

Roma

पुमान्एकद्विबहु
प्रथमात्वद्देवत्यः त्वद्देवत्यौ त्वद्देवत्याः
सम्बोधनम्त्वद्देवत्य त्वद्देवत्यौ त्वद्देवत्याः
द्वितीयात्वद्देवत्यम् त्वद्देवत्यौ त्वद्देवत्यान्
तृतीयात्वद्देवत्येन त्वद्देवत्याभ्याम् त्वद्देवत्यैः त्वद्देवत्येभिः
चतुर्थीत्वद्देवत्याय त्वद्देवत्याभ्याम् त्वद्देवत्येभ्यः
पञ्चमीत्वद्देवत्यात् त्वद्देवत्याभ्याम् त्वद्देवत्येभ्यः
षष्ठीत्वद्देवत्यस्य त्वद्देवत्ययोः त्वद्देवत्यानाम्
सप्तमीत्वद्देवत्ये त्वद्देवत्ययोः त्वद्देवत्येषु

समास त्वद्देवत्य

अव्यय ॰त्वद्देवत्यम् ॰त्वद्देवत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria