सुबन्तावली ?तुविकूर्मिणी

Roma

स्त्रीएकद्विबहु
प्रथमातुविकूर्मिणी तुविकूर्मिण्यौ तुविकूर्मिण्यः
सम्बोधनम्तुविकूर्मिणि तुविकूर्मिण्यौ तुविकूर्मिण्यः
द्वितीयातुविकूर्मिणीम् तुविकूर्मिण्यौ तुविकूर्मिणीः
तृतीयातुविकूर्मिण्या तुविकूर्मिणीभ्याम् तुविकूर्मिणीभिः
चतुर्थीतुविकूर्मिण्यै तुविकूर्मिणीभ्याम् तुविकूर्मिणीभ्यः
पञ्चमीतुविकूर्मिण्याः तुविकूर्मिणीभ्याम् तुविकूर्मिणीभ्यः
षष्ठीतुविकूर्मिण्याः तुविकूर्मिण्योः तुविकूर्मिणीनाम्
सप्तमीतुविकूर्मिण्याम् तुविकूर्मिण्योः तुविकूर्मिणीषु

समास तुविकूर्मिणि तुविकूर्मिणी

अव्यय ॰तुविकूर्मिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria