Declension table of ?tūlitavatī

Deva

FeminineSingularDualPlural
Nominativetūlitavatī tūlitavatyau tūlitavatyaḥ
Vocativetūlitavati tūlitavatyau tūlitavatyaḥ
Accusativetūlitavatīm tūlitavatyau tūlitavatīḥ
Instrumentaltūlitavatyā tūlitavatībhyām tūlitavatībhiḥ
Dativetūlitavatyai tūlitavatībhyām tūlitavatībhyaḥ
Ablativetūlitavatyāḥ tūlitavatībhyām tūlitavatībhyaḥ
Genitivetūlitavatyāḥ tūlitavatyoḥ tūlitavatīnām
Locativetūlitavatyām tūlitavatyoḥ tūlitavatīṣu

Compound tūlitavati - tūlitavatī -

Adverb -tūlitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria