Declension table of ?tūlayiṣyat

Deva

NeuterSingularDualPlural
Nominativetūlayiṣyat tūlayiṣyantī tūlayiṣyatī tūlayiṣyanti
Vocativetūlayiṣyat tūlayiṣyantī tūlayiṣyatī tūlayiṣyanti
Accusativetūlayiṣyat tūlayiṣyantī tūlayiṣyatī tūlayiṣyanti
Instrumentaltūlayiṣyatā tūlayiṣyadbhyām tūlayiṣyadbhiḥ
Dativetūlayiṣyate tūlayiṣyadbhyām tūlayiṣyadbhyaḥ
Ablativetūlayiṣyataḥ tūlayiṣyadbhyām tūlayiṣyadbhyaḥ
Genitivetūlayiṣyataḥ tūlayiṣyatoḥ tūlayiṣyatām
Locativetūlayiṣyati tūlayiṣyatoḥ tūlayiṣyatsu

Adverb -tūlayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria