Declension table of ?tūlayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetūlayiṣyamāṇam tūlayiṣyamāṇe tūlayiṣyamāṇāni
Vocativetūlayiṣyamāṇa tūlayiṣyamāṇe tūlayiṣyamāṇāni
Accusativetūlayiṣyamāṇam tūlayiṣyamāṇe tūlayiṣyamāṇāni
Instrumentaltūlayiṣyamāṇena tūlayiṣyamāṇābhyām tūlayiṣyamāṇaiḥ
Dativetūlayiṣyamāṇāya tūlayiṣyamāṇābhyām tūlayiṣyamāṇebhyaḥ
Ablativetūlayiṣyamāṇāt tūlayiṣyamāṇābhyām tūlayiṣyamāṇebhyaḥ
Genitivetūlayiṣyamāṇasya tūlayiṣyamāṇayoḥ tūlayiṣyamāṇānām
Locativetūlayiṣyamāṇe tūlayiṣyamāṇayoḥ tūlayiṣyamāṇeṣu

Compound tūlayiṣyamāṇa -

Adverb -tūlayiṣyamāṇam -tūlayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria