Declension table of ?tūṇayamāna

Deva

NeuterSingularDualPlural
Nominativetūṇayamānam tūṇayamāne tūṇayamānāni
Vocativetūṇayamāna tūṇayamāne tūṇayamānāni
Accusativetūṇayamānam tūṇayamāne tūṇayamānāni
Instrumentaltūṇayamānena tūṇayamānābhyām tūṇayamānaiḥ
Dativetūṇayamānāya tūṇayamānābhyām tūṇayamānebhyaḥ
Ablativetūṇayamānāt tūṇayamānābhyām tūṇayamānebhyaḥ
Genitivetūṇayamānasya tūṇayamānayoḥ tūṇayamānānām
Locativetūṇayamāne tūṇayamānayoḥ tūṇayamāneṣu

Compound tūṇayamāna -

Adverb -tūṇayamānam -tūṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria