सुबन्तावली ?तूणवध्म

Roma

पुमान्एकद्विबहु
प्रथमातूणवध्मः तूणवध्मौ तूणवध्माः
सम्बोधनम्तूणवध्म तूणवध्मौ तूणवध्माः
द्वितीयातूणवध्मम् तूणवध्मौ तूणवध्मान्
तृतीयातूणवध्मेन तूणवध्माभ्याम् तूणवध्मैः तूणवध्मेभिः
चतुर्थीतूणवध्माय तूणवध्माभ्याम् तूणवध्मेभ्यः
पञ्चमीतूणवध्मात् तूणवध्माभ्याम् तूणवध्मेभ्यः
षष्ठीतूणवध्मस्य तूणवध्मयोः तूणवध्मानाम्
सप्तमीतूणवध्मे तूणवध्मयोः तूणवध्मेषु

समास तूणवध्म

अव्यय ॰तूणवध्मम् ॰तूणवध्मात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria