Declension table of ?tutrupuṣī

Deva

FeminineSingularDualPlural
Nominativetutrupuṣī tutrupuṣyau tutrupuṣyaḥ
Vocativetutrupuṣi tutrupuṣyau tutrupuṣyaḥ
Accusativetutrupuṣīm tutrupuṣyau tutrupuṣīḥ
Instrumentaltutrupuṣyā tutrupuṣībhyām tutrupuṣībhiḥ
Dativetutrupuṣyai tutrupuṣībhyām tutrupuṣībhyaḥ
Ablativetutrupuṣyāḥ tutrupuṣībhyām tutrupuṣībhyaḥ
Genitivetutrupuṣyāḥ tutrupuṣyoḥ tutrupuṣīṇām
Locativetutrupuṣyām tutrupuṣyoḥ tutrupuṣīṣu

Compound tutrupuṣi - tutrupuṣī -

Adverb -tutrupuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria