Declension table of ?tutrupāṇa

Deva

MasculineSingularDualPlural
Nominativetutrupāṇaḥ tutrupāṇau tutrupāṇāḥ
Vocativetutrupāṇa tutrupāṇau tutrupāṇāḥ
Accusativetutrupāṇam tutrupāṇau tutrupāṇān
Instrumentaltutrupāṇena tutrupāṇābhyām tutrupāṇaiḥ tutrupāṇebhiḥ
Dativetutrupāṇāya tutrupāṇābhyām tutrupāṇebhyaḥ
Ablativetutrupāṇāt tutrupāṇābhyām tutrupāṇebhyaḥ
Genitivetutrupāṇasya tutrupāṇayoḥ tutrupāṇānām
Locativetutrupāṇe tutrupāṇayoḥ tutrupāṇeṣu

Compound tutrupāṇa -

Adverb -tutrupāṇam -tutrupāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria