सुबन्तावली ?तुरगपरिचारक

Roma

पुमान्एकद्विबहु
प्रथमातुरगपरिचारकः तुरगपरिचारकौ तुरगपरिचारकाः
सम्बोधनम्तुरगपरिचारक तुरगपरिचारकौ तुरगपरिचारकाः
द्वितीयातुरगपरिचारकम् तुरगपरिचारकौ तुरगपरिचारकान्
तृतीयातुरगपरिचारकेण तुरगपरिचारकाभ्याम् तुरगपरिचारकैः तुरगपरिचारकेभिः
चतुर्थीतुरगपरिचारकाय तुरगपरिचारकाभ्याम् तुरगपरिचारकेभ्यः
पञ्चमीतुरगपरिचारकात् तुरगपरिचारकाभ्याम् तुरगपरिचारकेभ्यः
षष्ठीतुरगपरिचारकस्य तुरगपरिचारकयोः तुरगपरिचारकाणाम्
सप्तमीतुरगपरिचारके तुरगपरिचारकयोः तुरगपरिचारकेषु

समास तुरगपरिचारक

अव्यय ॰तुरगपरिचारकम् ॰तुरगपरिचारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria