सुबन्तावली ?तुरगक्रियावत्

Roma

नपुंसकम्एकद्विबहु
प्रथमातुरगक्रियावत् तुरगक्रियावन्ती तुरगक्रियावती तुरगक्रियावन्ति
सम्बोधनम्तुरगक्रियावत् तुरगक्रियावन्ती तुरगक्रियावती तुरगक्रियावन्ति
द्वितीयातुरगक्रियावत् तुरगक्रियावन्ती तुरगक्रियावती तुरगक्रियावन्ति
तृतीयातुरगक्रियावता तुरगक्रियावद्भ्याम् तुरगक्रियावद्भिः
चतुर्थीतुरगक्रियावते तुरगक्रियावद्भ्याम् तुरगक्रियावद्भ्यः
पञ्चमीतुरगक्रियावतः तुरगक्रियावद्भ्याम् तुरगक्रियावद्भ्यः
षष्ठीतुरगक्रियावतः तुरगक्रियावतोः तुरगक्रियावताम्
सप्तमीतुरगक्रियावति तुरगक्रियावतोः तुरगक्रियावत्सु

अव्यय ॰तुरगक्रियावतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria