सुबन्तावली ?तुरगदानव

Roma

पुमान्एकद्विबहु
प्रथमातुरगदानवः तुरगदानवौ तुरगदानवाः
सम्बोधनम्तुरगदानव तुरगदानवौ तुरगदानवाः
द्वितीयातुरगदानवम् तुरगदानवौ तुरगदानवान्
तृतीयातुरगदानवेन तुरगदानवाभ्याम् तुरगदानवैः तुरगदानवेभिः
चतुर्थीतुरगदानवाय तुरगदानवाभ्याम् तुरगदानवेभ्यः
पञ्चमीतुरगदानवात् तुरगदानवाभ्याम् तुरगदानवेभ्यः
षष्ठीतुरगदानवस्य तुरगदानवयोः तुरगदानवानाम्
सप्तमीतुरगदानवे तुरगदानवयोः तुरगदानवेषु

समास तुरगदानव

अव्यय ॰तुरगदानवम् ॰तुरगदानवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria