सुबन्तावली ?तुरङ्गद्वेषणी

Roma

स्त्रीएकद्विबहु
प्रथमातुरङ्गद्वेषणी तुरङ्गद्वेषण्यौ तुरङ्गद्वेषण्यः
सम्बोधनम्तुरङ्गद्वेषणि तुरङ्गद्वेषण्यौ तुरङ्गद्वेषण्यः
द्वितीयातुरङ्गद्वेषणीम् तुरङ्गद्वेषण्यौ तुरङ्गद्वेषणीः
तृतीयातुरङ्गद्वेषण्या तुरङ्गद्वेषणीभ्याम् तुरङ्गद्वेषणीभिः
चतुर्थीतुरङ्गद्वेषण्यै तुरङ्गद्वेषणीभ्याम् तुरङ्गद्वेषणीभ्यः
पञ्चमीतुरङ्गद्वेषण्याः तुरङ्गद्वेषणीभ्याम् तुरङ्गद्वेषणीभ्यः
षष्ठीतुरङ्गद्वेषण्याः तुरङ्गद्वेषण्योः तुरङ्गद्वेषणीनाम्
सप्तमीतुरङ्गद्वेषण्याम् तुरङ्गद्वेषण्योः तुरङ्गद्वेषणीषु

समास तुरङ्गद्वेषणि तुरङ्गद्वेषणी

अव्यय ॰तुरङ्गद्वेषणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria