Declension table of ?tumpitavya

Deva

NeuterSingularDualPlural
Nominativetumpitavyam tumpitavye tumpitavyāni
Vocativetumpitavya tumpitavye tumpitavyāni
Accusativetumpitavyam tumpitavye tumpitavyāni
Instrumentaltumpitavyena tumpitavyābhyām tumpitavyaiḥ
Dativetumpitavyāya tumpitavyābhyām tumpitavyebhyaḥ
Ablativetumpitavyāt tumpitavyābhyām tumpitavyebhyaḥ
Genitivetumpitavyasya tumpitavyayoḥ tumpitavyānām
Locativetumpitavye tumpitavyayoḥ tumpitavyeṣu

Compound tumpitavya -

Adverb -tumpitavyam -tumpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria