Declension table of ?tumpiṣyantī

Deva

FeminineSingularDualPlural
Nominativetumpiṣyantī tumpiṣyantyau tumpiṣyantyaḥ
Vocativetumpiṣyanti tumpiṣyantyau tumpiṣyantyaḥ
Accusativetumpiṣyantīm tumpiṣyantyau tumpiṣyantīḥ
Instrumentaltumpiṣyantyā tumpiṣyantībhyām tumpiṣyantībhiḥ
Dativetumpiṣyantyai tumpiṣyantībhyām tumpiṣyantībhyaḥ
Ablativetumpiṣyantyāḥ tumpiṣyantībhyām tumpiṣyantībhyaḥ
Genitivetumpiṣyantyāḥ tumpiṣyantyoḥ tumpiṣyantīnām
Locativetumpiṣyantyām tumpiṣyantyoḥ tumpiṣyantīṣu

Compound tumpiṣyanti - tumpiṣyantī -

Adverb -tumpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria