Declension table of ?tumbayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetumbayiṣyamāṇā tumbayiṣyamāṇe tumbayiṣyamāṇāḥ
Vocativetumbayiṣyamāṇe tumbayiṣyamāṇe tumbayiṣyamāṇāḥ
Accusativetumbayiṣyamāṇām tumbayiṣyamāṇe tumbayiṣyamāṇāḥ
Instrumentaltumbayiṣyamāṇayā tumbayiṣyamāṇābhyām tumbayiṣyamāṇābhiḥ
Dativetumbayiṣyamāṇāyai tumbayiṣyamāṇābhyām tumbayiṣyamāṇābhyaḥ
Ablativetumbayiṣyamāṇāyāḥ tumbayiṣyamāṇābhyām tumbayiṣyamāṇābhyaḥ
Genitivetumbayiṣyamāṇāyāḥ tumbayiṣyamāṇayoḥ tumbayiṣyamāṇānām
Locativetumbayiṣyamāṇāyām tumbayiṣyamāṇayoḥ tumbayiṣyamāṇāsu

Adverb -tumbayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria