सुबन्तावली ?तुल्यश्रुति

Roma

स्त्रीएकद्विबहु
प्रथमातुल्यश्रुतिः तुल्यश्रुती तुल्यश्रुतयः
सम्बोधनम्तुल्यश्रुते तुल्यश्रुती तुल्यश्रुतयः
द्वितीयातुल्यश्रुतिम् तुल्यश्रुती तुल्यश्रुतीः
तृतीयातुल्यश्रुत्या तुल्यश्रुतिभ्याम् तुल्यश्रुतिभिः
चतुर्थीतुल्यश्रुत्यै तुल्यश्रुतये तुल्यश्रुतिभ्याम् तुल्यश्रुतिभ्यः
पञ्चमीतुल्यश्रुत्याः तुल्यश्रुतेः तुल्यश्रुतिभ्याम् तुल्यश्रुतिभ्यः
षष्ठीतुल्यश्रुत्याः तुल्यश्रुतेः तुल्यश्रुत्योः तुल्यश्रुतीनाम्
सप्तमीतुल्यश्रुत्याम् तुल्यश्रुतौ तुल्यश्रुत्योः तुल्यश्रुतिषु

समास तुल्यश्रुति

अव्यय ॰तुल्यश्रुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria