Declension table of ?tudamānā

Deva

FeminineSingularDualPlural
Nominativetudamānā tudamāne tudamānāḥ
Vocativetudamāne tudamāne tudamānāḥ
Accusativetudamānām tudamāne tudamānāḥ
Instrumentaltudamānayā tudamānābhyām tudamānābhiḥ
Dativetudamānāyai tudamānābhyām tudamānābhyaḥ
Ablativetudamānāyāḥ tudamānābhyām tudamānābhyaḥ
Genitivetudamānāyāḥ tudamānayoḥ tudamānānām
Locativetudamānāyām tudamānayoḥ tudamānāsu

Adverb -tudamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria