Declension table of ?tudamāna

Deva

NeuterSingularDualPlural
Nominativetudamānam tudamāne tudamānāni
Vocativetudamāna tudamāne tudamānāni
Accusativetudamānam tudamāne tudamānāni
Instrumentaltudamānena tudamānābhyām tudamānaiḥ
Dativetudamānāya tudamānābhyām tudamānebhyaḥ
Ablativetudamānāt tudamānābhyām tudamānebhyaḥ
Genitivetudamānasya tudamānayoḥ tudamānānām
Locativetudamāne tudamānayoḥ tudamāneṣu

Compound tudamāna -

Adverb -tudamānam -tudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria