सुबन्तावली ?त्र्यब्दपूर्वा

Roma

स्त्रीएकद्विबहु
प्रथमात्र्यब्दपूर्वा त्र्यब्दपूर्वे त्र्यब्दपूर्वाः
सम्बोधनम्त्र्यब्दपूर्वे त्र्यब्दपूर्वे त्र्यब्दपूर्वाः
द्वितीयात्र्यब्दपूर्वाम् त्र्यब्दपूर्वे त्र्यब्दपूर्वाः
तृतीयात्र्यब्दपूर्वया त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वाभिः
चतुर्थीत्र्यब्दपूर्वायै त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वाभ्यः
पञ्चमीत्र्यब्दपूर्वायाः त्र्यब्दपूर्वाभ्याम् त्र्यब्दपूर्वाभ्यः
षष्ठीत्र्यब्दपूर्वायाः त्र्यब्दपूर्वयोः त्र्यब्दपूर्वाणाम्
सप्तमीत्र्यब्दपूर्वायाम् त्र्यब्दपूर्वयोः त्र्यब्दपूर्वासु

अव्यय ॰त्र्यब्दपूर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria