Declension table of ?truptavat

Deva

MasculineSingularDualPlural
Nominativetruptavān truptavantau truptavantaḥ
Vocativetruptavan truptavantau truptavantaḥ
Accusativetruptavantam truptavantau truptavataḥ
Instrumentaltruptavatā truptavadbhyām truptavadbhiḥ
Dativetruptavate truptavadbhyām truptavadbhyaḥ
Ablativetruptavataḥ truptavadbhyām truptavadbhyaḥ
Genitivetruptavataḥ truptavatoḥ truptavatām
Locativetruptavati truptavatoḥ truptavatsu

Compound truptavat -

Adverb -truptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria