Declension table of ?tropiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativetropiṣyamāṇā tropiṣyamāṇe tropiṣyamāṇāḥ
Vocativetropiṣyamāṇe tropiṣyamāṇe tropiṣyamāṇāḥ
Accusativetropiṣyamāṇām tropiṣyamāṇe tropiṣyamāṇāḥ
Instrumentaltropiṣyamāṇayā tropiṣyamāṇābhyām tropiṣyamāṇābhiḥ
Dativetropiṣyamāṇāyai tropiṣyamāṇābhyām tropiṣyamāṇābhyaḥ
Ablativetropiṣyamāṇāyāḥ tropiṣyamāṇābhyām tropiṣyamāṇābhyaḥ
Genitivetropiṣyamāṇāyāḥ tropiṣyamāṇayoḥ tropiṣyamāṇānām
Locativetropiṣyamāṇāyām tropiṣyamāṇayoḥ tropiṣyamāṇāsu

Adverb -tropiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria