Declension table of ?tropaṇīya

Deva

MasculineSingularDualPlural
Nominativetropaṇīyaḥ tropaṇīyau tropaṇīyāḥ
Vocativetropaṇīya tropaṇīyau tropaṇīyāḥ
Accusativetropaṇīyam tropaṇīyau tropaṇīyān
Instrumentaltropaṇīyena tropaṇīyābhyām tropaṇīyaiḥ tropaṇīyebhiḥ
Dativetropaṇīyāya tropaṇīyābhyām tropaṇīyebhyaḥ
Ablativetropaṇīyāt tropaṇīyābhyām tropaṇīyebhyaḥ
Genitivetropaṇīyasya tropaṇīyayoḥ tropaṇīyānām
Locativetropaṇīye tropaṇīyayoḥ tropaṇīyeṣu

Compound tropaṇīya -

Adverb -tropaṇīyam -tropaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria