सुबन्तावली ?त्रिशूलवरपाणिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रिशूलवरपाणि त्रिशूलवरपाणिनी त्रिशूलवरपाणीनि
सम्बोधनम्त्रिशूलवरपाणिन् त्रिशूलवरपाणि त्रिशूलवरपाणिनी त्रिशूलवरपाणीनि
द्वितीयात्रिशूलवरपाणि त्रिशूलवरपाणिनी त्रिशूलवरपाणीनि
तृतीयात्रिशूलवरपाणिना त्रिशूलवरपाणिभ्याम् त्रिशूलवरपाणिभिः
चतुर्थीत्रिशूलवरपाणिने त्रिशूलवरपाणिभ्याम् त्रिशूलवरपाणिभ्यः
पञ्चमीत्रिशूलवरपाणिनः त्रिशूलवरपाणिभ्याम् त्रिशूलवरपाणिभ्यः
षष्ठीत्रिशूलवरपाणिनः त्रिशूलवरपाणिनोः त्रिशूलवरपाणिनाम्
सप्तमीत्रिशूलवरपाणिनि त्रिशूलवरपाणिनोः त्रिशूलवरपाणिषु

समास त्रिशूलवरपाणि

अव्यय ॰त्रिशूलवरपाणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria