सुबन्तावली ?त्रिशूलाङ्क

Roma

पुमान्एकद्विबहु
प्रथमात्रिशूलाङ्कः त्रिशूलाङ्कौ त्रिशूलाङ्काः
सम्बोधनम्त्रिशूलाङ्क त्रिशूलाङ्कौ त्रिशूलाङ्काः
द्वितीयात्रिशूलाङ्कम् त्रिशूलाङ्कौ त्रिशूलाङ्कान्
तृतीयात्रिशूलाङ्केन त्रिशूलाङ्काभ्याम् त्रिशूलाङ्कैः त्रिशूलाङ्केभिः
चतुर्थीत्रिशूलाङ्काय त्रिशूलाङ्काभ्याम् त्रिशूलाङ्केभ्यः
पञ्चमीत्रिशूलाङ्कात् त्रिशूलाङ्काभ्याम् त्रिशूलाङ्केभ्यः
षष्ठीत्रिशूलाङ्कस्य त्रिशूलाङ्कयोः त्रिशूलाङ्कानाम्
सप्तमीत्रिशूलाङ्के त्रिशूलाङ्कयोः त्रिशूलाङ्केषु

समास त्रिशूलाङ्क

अव्यय ॰त्रिशूलाङ्कम् ॰त्रिशूलाङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria