सुबन्तावली ?त्रिशङ्कुयाजिन्

Roma

पुमान्एकद्विबहु
प्रथमात्रिशङ्कुयाजी त्रिशङ्कुयाजिनौ त्रिशङ्कुयाजिनः
सम्बोधनम्त्रिशङ्कुयाजिन् त्रिशङ्कुयाजिनौ त्रिशङ्कुयाजिनः
द्वितीयात्रिशङ्कुयाजिनम् त्रिशङ्कुयाजिनौ त्रिशङ्कुयाजिनः
तृतीयात्रिशङ्कुयाजिना त्रिशङ्कुयाजिभ्याम् त्रिशङ्कुयाजिभिः
चतुर्थीत्रिशङ्कुयाजिने त्रिशङ्कुयाजिभ्याम् त्रिशङ्कुयाजिभ्यः
पञ्चमीत्रिशङ्कुयाजिनः त्रिशङ्कुयाजिभ्याम् त्रिशङ्कुयाजिभ्यः
षष्ठीत्रिशङ्कुयाजिनः त्रिशङ्कुयाजिनोः त्रिशङ्कुयाजिनाम्
सप्तमीत्रिशङ्कुयाजिनि त्रिशङ्कुयाजिनोः त्रिशङ्कुयाजिषु

समास त्रिशङ्कुयाजि

अव्यय ॰त्रिशङ्कुयाजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria