Declension table of ?trisaptatī

Deva

FeminineSingularDualPlural
Nominativetrisaptatī trisaptatyau trisaptatyaḥ
Vocativetrisaptati trisaptatyau trisaptatyaḥ
Accusativetrisaptatīm trisaptatyau trisaptatīḥ
Instrumentaltrisaptatyā trisaptatībhyām trisaptatībhiḥ
Dativetrisaptatyai trisaptatībhyām trisaptatībhyaḥ
Ablativetrisaptatyāḥ trisaptatībhyām trisaptatībhyaḥ
Genitivetrisaptatyāḥ trisaptatyoḥ trisaptatīnām
Locativetrisaptatyām trisaptatyoḥ trisaptatīṣu

Compound trisaptati - trisaptatī -

Adverb -trisaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria