सुबन्तावली ?त्रिपुण्ड्रिन्

Roma

पुमान्एकद्विबहु
प्रथमात्रिपुण्ड्री त्रिपुण्ड्रिणौ त्रिपुण्ड्रिणः
सम्बोधनम्त्रिपुण्ड्रिन् त्रिपुण्ड्रिणौ त्रिपुण्ड्रिणः
द्वितीयात्रिपुण्ड्रिणम् त्रिपुण्ड्रिणौ त्रिपुण्ड्रिणः
तृतीयात्रिपुण्ड्रिणा त्रिपुण्ड्रिभ्याम् त्रिपुण्ड्रिभिः
चतुर्थीत्रिपुण्ड्रिणे त्रिपुण्ड्रिभ्याम् त्रिपुण्ड्रिभ्यः
पञ्चमीत्रिपुण्ड्रिणः त्रिपुण्ड्रिभ्याम् त्रिपुण्ड्रिभ्यः
षष्ठीत्रिपुण्ड्रिणः त्रिपुण्ड्रिणोः त्रिपुण्ड्रिणाम्
सप्तमीत्रिपुण्ड्रिणि त्रिपुण्ड्रिणोः त्रिपुण्ड्रिषु

समास त्रिपुण्ड्रि

अव्यय ॰त्रिपुण्ड्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria