सुबन्तावली ?त्रिनैष्किक

Roma

पुमान्एकद्विबहु
प्रथमात्रिनैष्किकः त्रिनैष्किकौ त्रिनैष्किकाः
सम्बोधनम्त्रिनैष्किक त्रिनैष्किकौ त्रिनैष्किकाः
द्वितीयात्रिनैष्किकम् त्रिनैष्किकौ त्रिनैष्किकान्
तृतीयात्रिनैष्किकेण त्रिनैष्किकाभ्याम् त्रिनैष्किकैः त्रिनैष्किकेभिः
चतुर्थीत्रिनैष्किकाय त्रिनैष्किकाभ्याम् त्रिनैष्किकेभ्यः
पञ्चमीत्रिनैष्किकात् त्रिनैष्किकाभ्याम् त्रिनैष्किकेभ्यः
षष्ठीत्रिनैष्किकस्य त्रिनैष्किकयोः त्रिनैष्किकाणाम्
सप्तमीत्रिनैष्किके त्रिनैष्किकयोः त्रिनैष्किकेषु

समास त्रिनैष्किक

अव्यय ॰त्रिनैष्किकम् ॰त्रिनैष्किकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria