सुबन्तावली ?त्रिकोणभवन

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रिकोणभवनम् त्रिकोणभवने त्रिकोणभवनानि
सम्बोधनम्त्रिकोणभवन त्रिकोणभवने त्रिकोणभवनानि
द्वितीयात्रिकोणभवनम् त्रिकोणभवने त्रिकोणभवनानि
तृतीयात्रिकोणभवनेन त्रिकोणभवनाभ्याम् त्रिकोणभवनैः
चतुर्थीत्रिकोणभवनाय त्रिकोणभवनाभ्याम् त्रिकोणभवनेभ्यः
पञ्चमीत्रिकोणभवनात् त्रिकोणभवनाभ्याम् त्रिकोणभवनेभ्यः
षष्ठीत्रिकोणभवनस्य त्रिकोणभवनयोः त्रिकोणभवनानाम्
सप्तमीत्रिकोणभवने त्रिकोणभवनयोः त्रिकोणभवनेषु

समास त्रिकोणभवन

अव्यय ॰त्रिकोणभवनम् ॰त्रिकोणभवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria