सुबन्तावली ?त्रिकद्रुकीय

Roma

पुमान्एकद्विबहु
प्रथमात्रिकद्रुकीयः त्रिकद्रुकीयौ त्रिकद्रुकीयाः
सम्बोधनम्त्रिकद्रुकीय त्रिकद्रुकीयौ त्रिकद्रुकीयाः
द्वितीयात्रिकद्रुकीयम् त्रिकद्रुकीयौ त्रिकद्रुकीयान्
तृतीयात्रिकद्रुकीयेण त्रिकद्रुकीयाभ्याम् त्रिकद्रुकीयैः त्रिकद्रुकीयेभिः
चतुर्थीत्रिकद्रुकीयाय त्रिकद्रुकीयाभ्याम् त्रिकद्रुकीयेभ्यः
पञ्चमीत्रिकद्रुकीयात् त्रिकद्रुकीयाभ्याम् त्रिकद्रुकीयेभ्यः
षष्ठीत्रिकद्रुकीयस्य त्रिकद्रुकीययोः त्रिकद्रुकीयाणाम्
सप्तमीत्रिकद्रुकीये त्रिकद्रुकीययोः त्रिकद्रुकीयेषु

समास त्रिकद्रुकीय

अव्यय ॰त्रिकद्रुकीयम् ॰त्रिकद्रुकीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria