सुबन्तावली ?त्रिगुणाख्य

Roma

पुमान्एकद्विबहु
प्रथमात्रिगुणाख्यः त्रिगुणाख्यौ त्रिगुणाख्याः
सम्बोधनम्त्रिगुणाख्य त्रिगुणाख्यौ त्रिगुणाख्याः
द्वितीयात्रिगुणाख्यम् त्रिगुणाख्यौ त्रिगुणाख्यान्
तृतीयात्रिगुणाख्येन त्रिगुणाख्याभ्याम् त्रिगुणाख्यैः त्रिगुणाख्येभिः
चतुर्थीत्रिगुणाख्याय त्रिगुणाख्याभ्याम् त्रिगुणाख्येभ्यः
पञ्चमीत्रिगुणाख्यात् त्रिगुणाख्याभ्याम् त्रिगुणाख्येभ्यः
षष्ठीत्रिगुणाख्यस्य त्रिगुणाख्ययोः त्रिगुणाख्यानाम्
सप्तमीत्रिगुणाख्ये त्रिगुणाख्ययोः त्रिगुणाख्येषु

समास त्रिगुणाख्य

अव्यय ॰त्रिगुणाख्यम् ॰त्रिगुणाख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria