सुबन्तावली ?त्रिगुणाकृत

Roma

पुमान्एकद्विबहु
प्रथमात्रिगुणाकृतः त्रिगुणाकृतौ त्रिगुणाकृताः
सम्बोधनम्त्रिगुणाकृत त्रिगुणाकृतौ त्रिगुणाकृताः
द्वितीयात्रिगुणाकृतम् त्रिगुणाकृतौ त्रिगुणाकृतान्
तृतीयात्रिगुणाकृतेन त्रिगुणाकृताभ्याम् त्रिगुणाकृतैः त्रिगुणाकृतेभिः
चतुर्थीत्रिगुणाकृताय त्रिगुणाकृताभ्याम् त्रिगुणाकृतेभ्यः
पञ्चमीत्रिगुणाकृतात् त्रिगुणाकृताभ्याम् त्रिगुणाकृतेभ्यः
षष्ठीत्रिगुणाकृतस्य त्रिगुणाकृतयोः त्रिगुणाकृतानाम्
सप्तमीत्रिगुणाकृते त्रिगुणाकृतयोः त्रिगुणाकृतेषु

समास त्रिगुणाकृत

अव्यय ॰त्रिगुणाकृतम् ॰त्रिगुणाकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria