सुबन्तावली ?त्रिदशगोपक

Roma

पुमान्एकद्विबहु
प्रथमात्रिदशगोपकः त्रिदशगोपकौ त्रिदशगोपकाः
सम्बोधनम्त्रिदशगोपक त्रिदशगोपकौ त्रिदशगोपकाः
द्वितीयात्रिदशगोपकम् त्रिदशगोपकौ त्रिदशगोपकान्
तृतीयात्रिदशगोपकेन त्रिदशगोपकाभ्याम् त्रिदशगोपकैः त्रिदशगोपकेभिः
चतुर्थीत्रिदशगोपकाय त्रिदशगोपकाभ्याम् त्रिदशगोपकेभ्यः
पञ्चमीत्रिदशगोपकात् त्रिदशगोपकाभ्याम् त्रिदशगोपकेभ्यः
षष्ठीत्रिदशगोपकस्य त्रिदशगोपकयोः त्रिदशगोपकानाम्
सप्तमीत्रिदशगोपके त्रिदशगोपकयोः त्रिदशगोपकेषु

समास त्रिदशगोपक

अव्यय ॰त्रिदशगोपकम् ॰त्रिदशगोपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria