सुबन्तावली ?त्रिष्टुप्छन्दस्

Roma

पुमान्एकद्विबहु
प्रथमात्रिष्टुप्छन्दाः त्रिष्टुप्छन्दसौ त्रिष्टुप्छन्दसः
सम्बोधनम्त्रिष्टुप्छन्दः त्रिष्टुप्छन्दसौ त्रिष्टुप्छन्दसः
द्वितीयात्रिष्टुप्छन्दसम् त्रिष्टुप्छन्दसौ त्रिष्टुप्छन्दसः
तृतीयात्रिष्टुप्छन्दसा त्रिष्टुप्छन्दोभ्याम् त्रिष्टुप्छन्दोभिः
चतुर्थीत्रिष्टुप्छन्दसे त्रिष्टुप्छन्दोभ्याम् त्रिष्टुप्छन्दोभ्यः
पञ्चमीत्रिष्टुप्छन्दसः त्रिष्टुप्छन्दोभ्याम् त्रिष्टुप्छन्दोभ्यः
षष्ठीत्रिष्टुप्छन्दसः त्रिष्टुप्छन्दसोः त्रिष्टुप्छन्दसाम्
सप्तमीत्रिष्टुप्छन्दसि त्रिष्टुप्छन्दसोः त्रिष्टुप्छन्दःसु

समास त्रिष्टुप्छन्दस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria