सुबन्तावली ?त्रिष्टुण्मुख

Roma

पुमान्एकद्विबहु
प्रथमात्रिष्टुण्मुखः त्रिष्टुण्मुखौ त्रिष्टुण्मुखाः
सम्बोधनम्त्रिष्टुण्मुख त्रिष्टुण्मुखौ त्रिष्टुण्मुखाः
द्वितीयात्रिष्टुण्मुखम् त्रिष्टुण्मुखौ त्रिष्टुण्मुखान्
तृतीयात्रिष्टुण्मुखेन त्रिष्टुण्मुखाभ्याम् त्रिष्टुण्मुखैः त्रिष्टुण्मुखेभिः
चतुर्थीत्रिष्टुण्मुखाय त्रिष्टुण्मुखाभ्याम् त्रिष्टुण्मुखेभ्यः
पञ्चमीत्रिष्टुण्मुखात् त्रिष्टुण्मुखाभ्याम् त्रिष्टुण्मुखेभ्यः
षष्ठीत्रिष्टुण्मुखस्य त्रिष्टुण्मुखयोः त्रिष्टुण्मुखानाम्
सप्तमीत्रिष्टुण्मुखे त्रिष्टुण्मुखयोः त्रिष्टुण्मुखेषु

समास त्रिष्टुण्मुख

अव्यय ॰त्रिष्टुण्मुखम् ॰त्रिष्टुण्मुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria