सुबन्तावली ?त्रिणववर्तनि

Roma

पुमान्एकद्विबहु
प्रथमात्रिणववर्तनिः त्रिणववर्तनी त्रिणववर्तनयः
सम्बोधनम्त्रिणववर्तने त्रिणववर्तनी त्रिणववर्तनयः
द्वितीयात्रिणववर्तनिम् त्रिणववर्तनी त्रिणववर्तनीन्
तृतीयात्रिणववर्तनिना त्रिणववर्तनिभ्याम् त्रिणववर्तनिभिः
चतुर्थीत्रिणववर्तनये त्रिणववर्तनिभ्याम् त्रिणववर्तनिभ्यः
पञ्चमीत्रिणववर्तनेः त्रिणववर्तनिभ्याम् त्रिणववर्तनिभ्यः
षष्ठीत्रिणववर्तनेः त्रिणववर्तन्योः त्रिणववर्तनीनाम्
सप्तमीत्रिणववर्तनौ त्रिणववर्तन्योः त्रिणववर्तनिषु

समास त्रिणववर्तनि

अव्यय ॰त्रिणववर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria