सुबन्तावली ?त्रेधासन्नद्धा

Roma

स्त्रीएकद्विबहु
प्रथमात्रेधासन्नद्धा त्रेधासन्नद्धे त्रेधासन्नद्धाः
सम्बोधनम्त्रेधासन्नद्धे त्रेधासन्नद्धे त्रेधासन्नद्धाः
द्वितीयात्रेधासन्नद्धाम् त्रेधासन्नद्धे त्रेधासन्नद्धाः
तृतीयात्रेधासन्नद्धया त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धाभिः
चतुर्थीत्रेधासन्नद्धायै त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धाभ्यः
पञ्चमीत्रेधासन्नद्धायाः त्रेधासन्नद्धाभ्याम् त्रेधासन्नद्धाभ्यः
षष्ठीत्रेधासन्नद्धायाः त्रेधासन्नद्धयोः त्रेधासन्नद्धानाम्
सप्तमीत्रेधासन्नद्धायाम् त्रेधासन्नद्धयोः त्रेधासन्नद्धासु

अव्यय ॰त्रेधासन्नद्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria