सुबन्तावली ?त्रयोविंशतिरात्र

Roma

नपुंसकम्एकद्विबहु
प्रथमात्रयोविंशतिरात्रम् त्रयोविंशतिरात्रे त्रयोविंशतिरात्राणि
सम्बोधनम्त्रयोविंशतिरात्र त्रयोविंशतिरात्रे त्रयोविंशतिरात्राणि
द्वितीयात्रयोविंशतिरात्रम् त्रयोविंशतिरात्रे त्रयोविंशतिरात्राणि
तृतीयात्रयोविंशतिरात्रेण त्रयोविंशतिरात्राभ्याम् त्रयोविंशतिरात्रैः
चतुर्थीत्रयोविंशतिरात्राय त्रयोविंशतिरात्राभ्याम् त्रयोविंशतिरात्रेभ्यः
पञ्चमीत्रयोविंशतिरात्रात् त्रयोविंशतिरात्राभ्याम् त्रयोविंशतिरात्रेभ्यः
षष्ठीत्रयोविंशतिरात्रस्य त्रयोविंशतिरात्रयोः त्रयोविंशतिरात्राणाम्
सप्तमीत्रयोविंशतिरात्रे त्रयोविंशतिरात्रयोः त्रयोविंशतिरात्रेषु

समास त्रयोविंशतिरात्र

अव्यय ॰त्रयोविंशतिरात्रम् ॰त्रयोविंशतिरात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria