सुबन्तावली ?त्रयोविंशतिदारु

Roma

पुमान्एकद्विबहु
प्रथमात्रयोविंशतिदारुः त्रयोविंशतिदारू त्रयोविंशतिदारवः
सम्बोधनम्त्रयोविंशतिदारो त्रयोविंशतिदारू त्रयोविंशतिदारवः
द्वितीयात्रयोविंशतिदारुम् त्रयोविंशतिदारू त्रयोविंशतिदारून्
तृतीयात्रयोविंशतिदारुणा त्रयोविंशतिदारुभ्याम् त्रयोविंशतिदारुभिः
चतुर्थीत्रयोविंशतिदारवे त्रयोविंशतिदारुभ्याम् त्रयोविंशतिदारुभ्यः
पञ्चमीत्रयोविंशतिदारोः त्रयोविंशतिदारुभ्याम् त्रयोविंशतिदारुभ्यः
षष्ठीत्रयोविंशतिदारोः त्रयोविंशतिदार्वोः त्रयोविंशतिदारूणाम्
सप्तमीत्रयोविंशतिदारौ त्रयोविंशतिदार्वोः त्रयोविंशतिदारुषु

समास त्रयोविंशतिदारु

अव्यय ॰त्रयोविंशतिदारु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria