Declension table of ?traṅgya

Deva

NeuterSingularDualPlural
Nominativetraṅgyam traṅgye traṅgyāṇi
Vocativetraṅgya traṅgye traṅgyāṇi
Accusativetraṅgyam traṅgye traṅgyāṇi
Instrumentaltraṅgyeṇa traṅgyābhyām traṅgyaiḥ
Dativetraṅgyāya traṅgyābhyām traṅgyebhyaḥ
Ablativetraṅgyāt traṅgyābhyām traṅgyebhyaḥ
Genitivetraṅgyasya traṅgyayoḥ traṅgyāṇām
Locativetraṅgye traṅgyayoḥ traṅgyeṣu

Compound traṅgya -

Adverb -traṅgyam -traṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria