Declension table of ?traṅgitavyā

Deva

FeminineSingularDualPlural
Nominativetraṅgitavyā traṅgitavye traṅgitavyāḥ
Vocativetraṅgitavye traṅgitavye traṅgitavyāḥ
Accusativetraṅgitavyām traṅgitavye traṅgitavyāḥ
Instrumentaltraṅgitavyayā traṅgitavyābhyām traṅgitavyābhiḥ
Dativetraṅgitavyāyai traṅgitavyābhyām traṅgitavyābhyaḥ
Ablativetraṅgitavyāyāḥ traṅgitavyābhyām traṅgitavyābhyaḥ
Genitivetraṅgitavyāyāḥ traṅgitavyayoḥ traṅgitavyānām
Locativetraṅgitavyāyām traṅgitavyayoḥ traṅgitavyāsu

Adverb -traṅgitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria