Declension table of ?traṅgitavya

Deva

NeuterSingularDualPlural
Nominativetraṅgitavyam traṅgitavye traṅgitavyāni
Vocativetraṅgitavya traṅgitavye traṅgitavyāni
Accusativetraṅgitavyam traṅgitavye traṅgitavyāni
Instrumentaltraṅgitavyena traṅgitavyābhyām traṅgitavyaiḥ
Dativetraṅgitavyāya traṅgitavyābhyām traṅgitavyebhyaḥ
Ablativetraṅgitavyāt traṅgitavyābhyām traṅgitavyebhyaḥ
Genitivetraṅgitavyasya traṅgitavyayoḥ traṅgitavyānām
Locativetraṅgitavye traṅgitavyayoḥ traṅgitavyeṣu

Compound traṅgitavya -

Adverb -traṅgitavyam -traṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria