Declension table of ?traṅgitavya

Deva

MasculineSingularDualPlural
Nominativetraṅgitavyaḥ traṅgitavyau traṅgitavyāḥ
Vocativetraṅgitavya traṅgitavyau traṅgitavyāḥ
Accusativetraṅgitavyam traṅgitavyau traṅgitavyān
Instrumentaltraṅgitavyena traṅgitavyābhyām traṅgitavyaiḥ traṅgitavyebhiḥ
Dativetraṅgitavyāya traṅgitavyābhyām traṅgitavyebhyaḥ
Ablativetraṅgitavyāt traṅgitavyābhyām traṅgitavyebhyaḥ
Genitivetraṅgitavyasya traṅgitavyayoḥ traṅgitavyānām
Locativetraṅgitavye traṅgitavyayoḥ traṅgitavyeṣu

Compound traṅgitavya -

Adverb -traṅgitavyam -traṅgitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria