Declension table of ?traṅgitavat

Deva

MasculineSingularDualPlural
Nominativetraṅgitavān traṅgitavantau traṅgitavantaḥ
Vocativetraṅgitavan traṅgitavantau traṅgitavantaḥ
Accusativetraṅgitavantam traṅgitavantau traṅgitavataḥ
Instrumentaltraṅgitavatā traṅgitavadbhyām traṅgitavadbhiḥ
Dativetraṅgitavate traṅgitavadbhyām traṅgitavadbhyaḥ
Ablativetraṅgitavataḥ traṅgitavadbhyām traṅgitavadbhyaḥ
Genitivetraṅgitavataḥ traṅgitavatoḥ traṅgitavatām
Locativetraṅgitavati traṅgitavatoḥ traṅgitavatsu

Compound traṅgitavat -

Adverb -traṅgitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria