Declension table of ?traṅgita

Deva

MasculineSingularDualPlural
Nominativetraṅgitaḥ traṅgitau traṅgitāḥ
Vocativetraṅgita traṅgitau traṅgitāḥ
Accusativetraṅgitam traṅgitau traṅgitān
Instrumentaltraṅgitena traṅgitābhyām traṅgitaiḥ traṅgitebhiḥ
Dativetraṅgitāya traṅgitābhyām traṅgitebhyaḥ
Ablativetraṅgitāt traṅgitābhyām traṅgitebhyaḥ
Genitivetraṅgitasya traṅgitayoḥ traṅgitānām
Locativetraṅgite traṅgitayoḥ traṅgiteṣu

Compound traṅgita -

Adverb -traṅgitam -traṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria