Declension table of ?traṅgaṇīya

Deva

MasculineSingularDualPlural
Nominativetraṅgaṇīyaḥ traṅgaṇīyau traṅgaṇīyāḥ
Vocativetraṅgaṇīya traṅgaṇīyau traṅgaṇīyāḥ
Accusativetraṅgaṇīyam traṅgaṇīyau traṅgaṇīyān
Instrumentaltraṅgaṇīyena traṅgaṇīyābhyām traṅgaṇīyaiḥ traṅgaṇīyebhiḥ
Dativetraṅgaṇīyāya traṅgaṇīyābhyām traṅgaṇīyebhyaḥ
Ablativetraṅgaṇīyāt traṅgaṇīyābhyām traṅgaṇīyebhyaḥ
Genitivetraṅgaṇīyasya traṅgaṇīyayoḥ traṅgaṇīyānām
Locativetraṅgaṇīye traṅgaṇīyayoḥ traṅgaṇīyeṣu

Compound traṅgaṇīya -

Adverb -traṅgaṇīyam -traṅgaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria